वांछित मन्त्र चुनें

सो अङ्गि॑रोभि॒रङ्गि॑रस्तमो भू॒द्वृषा॒ वृष॑भि॒: सखि॑भि॒: सखा॒ सन्। ऋ॒ग्मिभि॑रृ॒ग्मी गा॒तुभि॒र्ज्येष्ठो॑ म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

अंग्रेज़ी लिप्यंतरण

so aṅgirobhir aṅgirastamo bhūd vṛṣā vṛṣabhiḥ sakhibhiḥ sakhā san | ṛgmibhir ṛgmī gātubhir jyeṣṭho marutvān no bhavatv indra ūtī ||

मन्त्र उच्चारण
पद पाठ

सः। अङ्गि॑रःऽभिः। अङ्गि॑रःऽतमः। भू॒त्। वृषा॑। वृष॑ऽभिः। सखि॑ऽभिः। सखा॑। सन्। ऋ॒ग्मिऽभिः॑। ऋ॒ग्मी। गा॒तुऽभिः॑। ज्येष्ठः॑। म॒रुत्वा॑न्। नः॒। भ॒व॒तु॒। इन्द्रः॑। ऊ॒ती ॥ १.१००.४

ऋग्वेद » मण्डल:1» सूक्त:100» मन्त्र:4 | अष्टक:1» अध्याय:7» वर्ग:8» मन्त्र:4 | मण्डल:1» अनुवाक:15» मन्त्र:4


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर वे कैसे हैं, इस विषय का उपदेश अगले मन्त्र में किया है ।

पदार्थान्वयभाषाः - जो (अङ्गिरोभिः) अङ्गों में रसरूप हुए प्राणों के साथ (अङ्गिरस्तमः) अत्यन्त प्राण के समान वा (वृषभिः) सुख की वर्षा के कारणों से (वृषा) सुख सींचनेवाला वा (सखिभिः) मित्रों के साथ (सखा) मित्र वा (ऋग्मिभिः) ऋग्वेद के पढ़े हुओं के साथ (ऋग्मी) ऋग्वेद वा (गातुभिः) विद्या से अच्छी शिक्षा को प्राप्त हुई वाणियों से (ज्येष्ठः) प्रशंसा करने योग्य (सन्) हुआ (भूत्) है (सः) वह (मरुत्वान्) अपनी सृष्टि में प्रजा को उत्पन्न करनेवाला वा अपनी सेना में प्रशंसित वीरपुरुष रखनेवाला (इन्द्रः) ईश्वर और सभापति (नः) हम लोगों के (ऊती) रक्षा आदि व्यवहार के लिये (भवतु) हो ॥ ४ ॥
भावार्थभाषाः - हे मनुष्यो ! जो यथावत् उपकार करनेवाला सबसे अति उत्तम परमेश्वर वा सभा आदि का अध्यक्ष विद्वान् है, उसको नित्य सेवन करो ॥ ४ ॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनस्तौ कीदृशावित्युपदिश्यते ।

अन्वय:

योऽङ्गिरोभिरङ्गिरस्तमो वृषभिर्वृषा सखिभिः सखा ऋग्मिभिर्ऋग्मी गातुभिर्ज्येष्ठः सन् भूदस्ति स मरुत्वानिन्द्रो न ऊती भवतु ॥ ४ ॥

पदार्थान्वयभाषाः - (सः) (अङ्गिरोभिः) अङ्गेषु रसभूतैः प्राणैः सह (अङ्गिरस्तमः) अतिशयेन प्राणवद्वर्त्तमानः (भूत्) भवति। अत्राडभावः। (वृषा) सुखसेचकः (वृषभिः) सुखवृष्टिनिमित्तैः (सखिभिः) सुहृद्भिः (सखा) सुहृत् (सन्) (ऋग्मिभिः) ऋच ऋग्वेदमन्त्राः सन्ति येषान्त ऋग्मयस्तैः। अत्र मत्वर्थीयो बाहुलकाद् ग्मिनिः प्रत्ययः। (ऋग्मी) ऋग्वेदी (गातुभिः) विद्यासुशिक्षिताभिर्वाणीभिः (ज्येष्ठः) अतिशयेन प्रशंसनीयः। अत्र ज्य च। अ० ५। ३। ६१। इति सूत्रेण प्रशस्यस्य स्थाने ज्यादेशः। (मरुत्वान्नो०) इति पूर्ववत् ॥ ४ ॥
भावार्थभाषाः - हे मनुष्या यो यथावदुपकारी सर्वोत्कृष्टः परमेश्वरो वा सभाद्यध्यक्षो विद्वानस्ति तं नित्यं भजध्वम् ॥ ४ ॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - हे माणसांनो! जो यथायोग्य उपकार करणारा, सर्वांमध्ये अत्यंत उत्तम परमेश्वर किंवा सभा इत्यादीचा अध्यक्ष विद्वान असतो, त्याचा नित्य स्वीकार करावा. ॥ ४ ॥